Declension table of ?bādhasiddhāntagranthānugama

Deva

MasculineSingularDualPlural
Nominativebādhasiddhāntagranthānugamaḥ bādhasiddhāntagranthānugamau bādhasiddhāntagranthānugamāḥ
Vocativebādhasiddhāntagranthānugama bādhasiddhāntagranthānugamau bādhasiddhāntagranthānugamāḥ
Accusativebādhasiddhāntagranthānugamam bādhasiddhāntagranthānugamau bādhasiddhāntagranthānugamān
Instrumentalbādhasiddhāntagranthānugamena bādhasiddhāntagranthānugamābhyām bādhasiddhāntagranthānugamaiḥ bādhasiddhāntagranthānugamebhiḥ
Dativebādhasiddhāntagranthānugamāya bādhasiddhāntagranthānugamābhyām bādhasiddhāntagranthānugamebhyaḥ
Ablativebādhasiddhāntagranthānugamāt bādhasiddhāntagranthānugamābhyām bādhasiddhāntagranthānugamebhyaḥ
Genitivebādhasiddhāntagranthānugamasya bādhasiddhāntagranthānugamayoḥ bādhasiddhāntagranthānugamānām
Locativebādhasiddhāntagranthānugame bādhasiddhāntagranthānugamayoḥ bādhasiddhāntagranthānugameṣu

Compound bādhasiddhāntagranthānugama -

Adverb -bādhasiddhāntagranthānugamam -bādhasiddhāntagranthānugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria