Declension table of ?bādhasiddhāntagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativebādhasiddhāntagranthaṭīkā bādhasiddhāntagranthaṭīke bādhasiddhāntagranthaṭīkāḥ
Vocativebādhasiddhāntagranthaṭīke bādhasiddhāntagranthaṭīke bādhasiddhāntagranthaṭīkāḥ
Accusativebādhasiddhāntagranthaṭīkām bādhasiddhāntagranthaṭīke bādhasiddhāntagranthaṭīkāḥ
Instrumentalbādhasiddhāntagranthaṭīkayā bādhasiddhāntagranthaṭīkābhyām bādhasiddhāntagranthaṭīkābhiḥ
Dativebādhasiddhāntagranthaṭīkāyai bādhasiddhāntagranthaṭīkābhyām bādhasiddhāntagranthaṭīkābhyaḥ
Ablativebādhasiddhāntagranthaṭīkāyāḥ bādhasiddhāntagranthaṭīkābhyām bādhasiddhāntagranthaṭīkābhyaḥ
Genitivebādhasiddhāntagranthaṭīkāyāḥ bādhasiddhāntagranthaṭīkayoḥ bādhasiddhāntagranthaṭīkānām
Locativebādhasiddhāntagranthaṭīkāyām bādhasiddhāntagranthaṭīkayoḥ bādhasiddhāntagranthaṭīkāsu

Adverb -bādhasiddhāntagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria