Declension table of ?bādhapūrvapakṣagranthaprakāśa

Deva

MasculineSingularDualPlural
Nominativebādhapūrvapakṣagranthaprakāśaḥ bādhapūrvapakṣagranthaprakāśau bādhapūrvapakṣagranthaprakāśāḥ
Vocativebādhapūrvapakṣagranthaprakāśa bādhapūrvapakṣagranthaprakāśau bādhapūrvapakṣagranthaprakāśāḥ
Accusativebādhapūrvapakṣagranthaprakāśam bādhapūrvapakṣagranthaprakāśau bādhapūrvapakṣagranthaprakāśān
Instrumentalbādhapūrvapakṣagranthaprakāśena bādhapūrvapakṣagranthaprakāśābhyām bādhapūrvapakṣagranthaprakāśaiḥ
Dativebādhapūrvapakṣagranthaprakāśāya bādhapūrvapakṣagranthaprakāśābhyām bādhapūrvapakṣagranthaprakāśebhyaḥ
Ablativebādhapūrvapakṣagranthaprakāśāt bādhapūrvapakṣagranthaprakāśābhyām bādhapūrvapakṣagranthaprakāśebhyaḥ
Genitivebādhapūrvapakṣagranthaprakāśasya bādhapūrvapakṣagranthaprakāśayoḥ bādhapūrvapakṣagranthaprakāśānām
Locativebādhapūrvapakṣagranthaprakāśe bādhapūrvapakṣagranthaprakāśayoḥ bādhapūrvapakṣagranthaprakāśeṣu

Compound bādhapūrvapakṣagranthaprakāśa -

Adverb -bādhapūrvapakṣagranthaprakāśam -bādhapūrvapakṣagranthaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria