Declension table of ?bādhapūrvapakṣagranthānugama

Deva

MasculineSingularDualPlural
Nominativebādhapūrvapakṣagranthānugamaḥ bādhapūrvapakṣagranthānugamau bādhapūrvapakṣagranthānugamāḥ
Vocativebādhapūrvapakṣagranthānugama bādhapūrvapakṣagranthānugamau bādhapūrvapakṣagranthānugamāḥ
Accusativebādhapūrvapakṣagranthānugamam bādhapūrvapakṣagranthānugamau bādhapūrvapakṣagranthānugamān
Instrumentalbādhapūrvapakṣagranthānugamena bādhapūrvapakṣagranthānugamābhyām bādhapūrvapakṣagranthānugamaiḥ bādhapūrvapakṣagranthānugamebhiḥ
Dativebādhapūrvapakṣagranthānugamāya bādhapūrvapakṣagranthānugamābhyām bādhapūrvapakṣagranthānugamebhyaḥ
Ablativebādhapūrvapakṣagranthānugamāt bādhapūrvapakṣagranthānugamābhyām bādhapūrvapakṣagranthānugamebhyaḥ
Genitivebādhapūrvapakṣagranthānugamasya bādhapūrvapakṣagranthānugamayoḥ bādhapūrvapakṣagranthānugamānām
Locativebādhapūrvapakṣagranthānugame bādhapūrvapakṣagranthānugamayoḥ bādhapūrvapakṣagranthānugameṣu

Compound bādhapūrvapakṣagranthānugama -

Adverb -bādhapūrvapakṣagranthānugamam -bādhapūrvapakṣagranthānugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria