Declension table of ?bādhapūrvapakṣagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativebādhapūrvapakṣagranthaṭīkā bādhapūrvapakṣagranthaṭīke bādhapūrvapakṣagranthaṭīkāḥ
Vocativebādhapūrvapakṣagranthaṭīke bādhapūrvapakṣagranthaṭīke bādhapūrvapakṣagranthaṭīkāḥ
Accusativebādhapūrvapakṣagranthaṭīkām bādhapūrvapakṣagranthaṭīke bādhapūrvapakṣagranthaṭīkāḥ
Instrumentalbādhapūrvapakṣagranthaṭīkayā bādhapūrvapakṣagranthaṭīkābhyām bādhapūrvapakṣagranthaṭīkābhiḥ
Dativebādhapūrvapakṣagranthaṭīkāyai bādhapūrvapakṣagranthaṭīkābhyām bādhapūrvapakṣagranthaṭīkābhyaḥ
Ablativebādhapūrvapakṣagranthaṭīkāyāḥ bādhapūrvapakṣagranthaṭīkābhyām bādhapūrvapakṣagranthaṭīkābhyaḥ
Genitivebādhapūrvapakṣagranthaṭīkāyāḥ bādhapūrvapakṣagranthaṭīkayoḥ bādhapūrvapakṣagranthaṭīkānām
Locativebādhapūrvapakṣagranthaṭīkāyām bādhapūrvapakṣagranthaṭīkayoḥ bādhapūrvapakṣagranthaṭīkāsu

Adverb -bādhapūrvapakṣagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria