Declension table of ?bādhakatā

Deva

FeminineSingularDualPlural
Nominativebādhakatā bādhakate bādhakatāḥ
Vocativebādhakate bādhakate bādhakatāḥ
Accusativebādhakatām bādhakate bādhakatāḥ
Instrumentalbādhakatayā bādhakatābhyām bādhakatābhiḥ
Dativebādhakatāyai bādhakatābhyām bādhakatābhyaḥ
Ablativebādhakatāyāḥ bādhakatābhyām bādhakatābhyaḥ
Genitivebādhakatāyāḥ bādhakatayoḥ bādhakatānām
Locativebādhakatāyām bādhakatayoḥ bādhakatāsu

Adverb -bādhakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria