Declension table of ?bādhabuddhivāda

Deva

MasculineSingularDualPlural
Nominativebādhabuddhivādaḥ bādhabuddhivādau bādhabuddhivādāḥ
Vocativebādhabuddhivāda bādhabuddhivādau bādhabuddhivādāḥ
Accusativebādhabuddhivādam bādhabuddhivādau bādhabuddhivādān
Instrumentalbādhabuddhivādena bādhabuddhivādābhyām bādhabuddhivādaiḥ bādhabuddhivādebhiḥ
Dativebādhabuddhivādāya bādhabuddhivādābhyām bādhabuddhivādebhyaḥ
Ablativebādhabuddhivādāt bādhabuddhivādābhyām bādhabuddhivādebhyaḥ
Genitivebādhabuddhivādasya bādhabuddhivādayoḥ bādhabuddhivādānām
Locativebādhabuddhivāde bādhabuddhivādayoḥ bādhabuddhivādeṣu

Compound bādhabuddhivāda -

Adverb -bādhabuddhivādam -bādhabuddhivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria