Declension table of ?bādhabuddhipratibadhyapratibandhakabhāvavāda

Deva

MasculineSingularDualPlural
Nominativebādhabuddhipratibadhyapratibandhakabhāvavādaḥ bādhabuddhipratibadhyapratibandhakabhāvavādau bādhabuddhipratibadhyapratibandhakabhāvavādāḥ
Vocativebādhabuddhipratibadhyapratibandhakabhāvavāda bādhabuddhipratibadhyapratibandhakabhāvavādau bādhabuddhipratibadhyapratibandhakabhāvavādāḥ
Accusativebādhabuddhipratibadhyapratibandhakabhāvavādam bādhabuddhipratibadhyapratibandhakabhāvavādau bādhabuddhipratibadhyapratibandhakabhāvavādān
Instrumentalbādhabuddhipratibadhyapratibandhakabhāvavādena bādhabuddhipratibadhyapratibandhakabhāvavādābhyām bādhabuddhipratibadhyapratibandhakabhāvavādaiḥ bādhabuddhipratibadhyapratibandhakabhāvavādebhiḥ
Dativebādhabuddhipratibadhyapratibandhakabhāvavādāya bādhabuddhipratibadhyapratibandhakabhāvavādābhyām bādhabuddhipratibadhyapratibandhakabhāvavādebhyaḥ
Ablativebādhabuddhipratibadhyapratibandhakabhāvavādāt bādhabuddhipratibadhyapratibandhakabhāvavādābhyām bādhabuddhipratibadhyapratibandhakabhāvavādebhyaḥ
Genitivebādhabuddhipratibadhyapratibandhakabhāvavādasya bādhabuddhipratibadhyapratibandhakabhāvavādayoḥ bādhabuddhipratibadhyapratibandhakabhāvavādānām
Locativebādhabuddhipratibadhyapratibandhakabhāvavāde bādhabuddhipratibadhyapratibandhakabhāvavādayoḥ bādhabuddhipratibadhyapratibandhakabhāvavādeṣu

Compound bādhabuddhipratibadhyapratibandhakabhāvavāda -

Adverb -bādhabuddhipratibadhyapratibandhakabhāvavādam -bādhabuddhipratibadhyapratibandhakabhāvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria