Declension table of ?bādhāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bādhāntaḥ | bādhāntau | bādhāntāḥ |
Vocative | bādhānta | bādhāntau | bādhāntāḥ |
Accusative | bādhāntam | bādhāntau | bādhāntān |
Instrumental | bādhāntena | bādhāntābhyām | bādhāntaiḥ bādhāntebhiḥ |
Dative | bādhāntāya | bādhāntābhyām | bādhāntebhyaḥ |
Ablative | bādhāntāt | bādhāntābhyām | bādhāntebhyaḥ |
Genitive | bādhāntasya | bādhāntayoḥ | bādhāntānām |
Locative | bādhānte | bādhāntayoḥ | bādhānteṣu |