Declension table of ?bādarāyaṇi

Deva

MasculineSingularDualPlural
Nominativebādarāyaṇiḥ bādarāyaṇī bādarāyaṇayaḥ
Vocativebādarāyaṇe bādarāyaṇī bādarāyaṇayaḥ
Accusativebādarāyaṇim bādarāyaṇī bādarāyaṇīn
Instrumentalbādarāyaṇinā bādarāyaṇibhyām bādarāyaṇibhiḥ
Dativebādarāyaṇaye bādarāyaṇibhyām bādarāyaṇibhyaḥ
Ablativebādarāyaṇeḥ bādarāyaṇibhyām bādarāyaṇibhyaḥ
Genitivebādarāyaṇeḥ bādarāyaṇyoḥ bādarāyaṇīnām
Locativebādarāyaṇau bādarāyaṇyoḥ bādarāyaṇiṣu

Compound bādarāyaṇi -

Adverb -bādarāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria