Declension table of ?bādarāyaṇasūtra

Deva

NeuterSingularDualPlural
Nominativebādarāyaṇasūtram bādarāyaṇasūtre bādarāyaṇasūtrāṇi
Vocativebādarāyaṇasūtra bādarāyaṇasūtre bādarāyaṇasūtrāṇi
Accusativebādarāyaṇasūtram bādarāyaṇasūtre bādarāyaṇasūtrāṇi
Instrumentalbādarāyaṇasūtreṇa bādarāyaṇasūtrābhyām bādarāyaṇasūtraiḥ
Dativebādarāyaṇasūtrāya bādarāyaṇasūtrābhyām bādarāyaṇasūtrebhyaḥ
Ablativebādarāyaṇasūtrāt bādarāyaṇasūtrābhyām bādarāyaṇasūtrebhyaḥ
Genitivebādarāyaṇasūtrasya bādarāyaṇasūtrayoḥ bādarāyaṇasūtrāṇām
Locativebādarāyaṇasūtre bādarāyaṇasūtrayoḥ bādarāyaṇasūtreṣu

Compound bādarāyaṇasūtra -

Adverb -bādarāyaṇasūtram -bādarāyaṇasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria