Declension table of ?bādarāyaṇapraśnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bādarāyaṇapraśnaḥ | bādarāyaṇapraśnau | bādarāyaṇapraśnāḥ |
Vocative | bādarāyaṇapraśna | bādarāyaṇapraśnau | bādarāyaṇapraśnāḥ |
Accusative | bādarāyaṇapraśnam | bādarāyaṇapraśnau | bādarāyaṇapraśnān |
Instrumental | bādarāyaṇapraśnena | bādarāyaṇapraśnābhyām | bādarāyaṇapraśnaiḥ |
Dative | bādarāyaṇapraśnāya | bādarāyaṇapraśnābhyām | bādarāyaṇapraśnebhyaḥ |
Ablative | bādarāyaṇapraśnāt | bādarāyaṇapraśnābhyām | bādarāyaṇapraśnebhyaḥ |
Genitive | bādarāyaṇapraśnasya | bādarāyaṇapraśnayoḥ | bādarāyaṇapraśnānām |
Locative | bādarāyaṇapraśne | bādarāyaṇapraśnayoḥ | bādarāyaṇapraśneṣu |