Declension table of ?bādarāyaṇapraśna

Deva

MasculineSingularDualPlural
Nominativebādarāyaṇapraśnaḥ bādarāyaṇapraśnau bādarāyaṇapraśnāḥ
Vocativebādarāyaṇapraśna bādarāyaṇapraśnau bādarāyaṇapraśnāḥ
Accusativebādarāyaṇapraśnam bādarāyaṇapraśnau bādarāyaṇapraśnān
Instrumentalbādarāyaṇapraśnena bādarāyaṇapraśnābhyām bādarāyaṇapraśnaiḥ bādarāyaṇapraśnebhiḥ
Dativebādarāyaṇapraśnāya bādarāyaṇapraśnābhyām bādarāyaṇapraśnebhyaḥ
Ablativebādarāyaṇapraśnāt bādarāyaṇapraśnābhyām bādarāyaṇapraśnebhyaḥ
Genitivebādarāyaṇapraśnasya bādarāyaṇapraśnayoḥ bādarāyaṇapraśnānām
Locativebādarāyaṇapraśne bādarāyaṇapraśnayoḥ bādarāyaṇapraśneṣu

Compound bādarāyaṇapraśna -

Adverb -bādarāyaṇapraśnam -bādarāyaṇapraśnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria