Declension table of ?bādarāyaṇā

Deva

FeminineSingularDualPlural
Nominativebādarāyaṇā bādarāyaṇe bādarāyaṇāḥ
Vocativebādarāyaṇe bādarāyaṇe bādarāyaṇāḥ
Accusativebādarāyaṇām bādarāyaṇe bādarāyaṇāḥ
Instrumentalbādarāyaṇayā bādarāyaṇābhyām bādarāyaṇābhiḥ
Dativebādarāyaṇāyai bādarāyaṇābhyām bādarāyaṇābhyaḥ
Ablativebādarāyaṇāyāḥ bādarāyaṇābhyām bādarāyaṇābhyaḥ
Genitivebādarāyaṇāyāḥ bādarāyaṇayoḥ bādarāyaṇānām
Locativebādarāyaṇāyām bādarāyaṇayoḥ bādarāyaṇāsu

Adverb -bādarāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria