Declension table of ?bābhruka

Deva

NeuterSingularDualPlural
Nominativebābhrukam bābhruke bābhrukāṇi
Vocativebābhruka bābhruke bābhrukāṇi
Accusativebābhrukam bābhruke bābhrukāṇi
Instrumentalbābhrukeṇa bābhrukābhyām bābhrukaiḥ
Dativebābhrukāya bābhrukābhyām bābhrukebhyaḥ
Ablativebābhrukāt bābhrukābhyām bābhrukebhyaḥ
Genitivebābhrukasya bābhrukayoḥ bābhrukāṇām
Locativebābhruke bābhrukayoḥ bābhrukeṣu

Compound bābhruka -

Adverb -bābhrukam -bābhrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria