Declension table of ?bābhruka

Deva

MasculineSingularDualPlural
Nominativebābhrukaḥ bābhrukau bābhrukāḥ
Vocativebābhruka bābhrukau bābhrukāḥ
Accusativebābhrukam bābhrukau bābhrukān
Instrumentalbābhrukeṇa bābhrukābhyām bābhrukaiḥ bābhrukebhiḥ
Dativebābhrukāya bābhrukābhyām bābhrukebhyaḥ
Ablativebābhrukāt bābhrukābhyām bābhrukebhyaḥ
Genitivebābhrukasya bābhrukayoḥ bābhrukāṇām
Locativebābhruke bābhrukayoḥ bābhrukeṣu

Compound bābhruka -

Adverb -bābhrukam -bābhrukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria