Declension table of ?bābhravyāyaṇī

Deva

FeminineSingularDualPlural
Nominativebābhravyāyaṇī bābhravyāyaṇyau bābhravyāyaṇyaḥ
Vocativebābhravyāyaṇi bābhravyāyaṇyau bābhravyāyaṇyaḥ
Accusativebābhravyāyaṇīm bābhravyāyaṇyau bābhravyāyaṇīḥ
Instrumentalbābhravyāyaṇyā bābhravyāyaṇībhyām bābhravyāyaṇībhiḥ
Dativebābhravyāyaṇyai bābhravyāyaṇībhyām bābhravyāyaṇībhyaḥ
Ablativebābhravyāyaṇyāḥ bābhravyāyaṇībhyām bābhravyāyaṇībhyaḥ
Genitivebābhravyāyaṇyāḥ bābhravyāyaṇyoḥ bābhravyāyaṇīnām
Locativebābhravyāyaṇyām bābhravyāyaṇyoḥ bābhravyāyaṇīṣu

Compound bābhravyāyaṇi - bābhravyāyaṇī -

Adverb -bābhravyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria