Declension table of ?bābhravaśālaṅkāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bābhravaśālaṅkāyanaḥ | bābhravaśālaṅkāyanau | bābhravaśālaṅkāyanāḥ |
Vocative | bābhravaśālaṅkāyana | bābhravaśālaṅkāyanau | bābhravaśālaṅkāyanāḥ |
Accusative | bābhravaśālaṅkāyanam | bābhravaśālaṅkāyanau | bābhravaśālaṅkāyanān |
Instrumental | bābhravaśālaṅkāyanena | bābhravaśālaṅkāyanābhyām | bābhravaśālaṅkāyanaiḥ |
Dative | bābhravaśālaṅkāyanāya | bābhravaśālaṅkāyanābhyām | bābhravaśālaṅkāyanebhyaḥ |
Ablative | bābhravaśālaṅkāyanāt | bābhravaśālaṅkāyanābhyām | bābhravaśālaṅkāyanebhyaḥ |
Genitive | bābhravaśālaṅkāyanasya | bābhravaśālaṅkāyanayoḥ | bābhravaśālaṅkāyanānām |
Locative | bābhravaśālaṅkāyane | bābhravaśālaṅkāyanayoḥ | bābhravaśālaṅkāyaneṣu |