Declension table of ?bābhrava

Deva

NeuterSingularDualPlural
Nominativebābhravam bābhrave bābhravāṇi
Vocativebābhrava bābhrave bābhravāṇi
Accusativebābhravam bābhrave bābhravāṇi
Instrumentalbābhraveṇa bābhravābhyām bābhravaiḥ
Dativebābhravāya bābhravābhyām bābhravebhyaḥ
Ablativebābhravāt bābhravābhyām bābhravebhyaḥ
Genitivebābhravasya bābhravayoḥ bābhravāṇām
Locativebābhrave bābhravayoḥ bābhraveṣu

Compound bābhrava -

Adverb -bābhravam -bābhravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria