Declension table of ?bābhrava

Deva

MasculineSingularDualPlural
Nominativebābhravaḥ bābhravau bābhravāḥ
Vocativebābhrava bābhravau bābhravāḥ
Accusativebābhravam bābhravau bābhravān
Instrumentalbābhraveṇa bābhravābhyām bābhravaiḥ bābhravebhiḥ
Dativebābhravāya bābhravābhyām bābhravebhyaḥ
Ablativebābhravāt bābhravābhyām bābhravebhyaḥ
Genitivebābhravasya bābhravayoḥ bābhravāṇām
Locativebābhrave bābhravayoḥ bābhraveṣu

Compound bābhrava -

Adverb -bābhravam -bābhravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria