Declension table of ?bābhravaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bābhravaḥ | bābhravau | bābhravāḥ |
Vocative | bābhrava | bābhravau | bābhravāḥ |
Accusative | bābhravam | bābhravau | bābhravān |
Instrumental | bābhraveṇa | bābhravābhyām | bābhravaiḥ |
Dative | bābhravāya | bābhravābhyām | bābhravebhyaḥ |
Ablative | bābhravāt | bābhravābhyām | bābhravebhyaḥ |
Genitive | bābhravasya | bābhravayoḥ | bābhravāṇām |
Locative | bābhrave | bābhravayoḥ | bābhraveṣu |