Declension table of ?bābakhānacaritra

Deva

NeuterSingularDualPlural
Nominativebābakhānacaritram bābakhānacaritre bābakhānacaritrāṇi
Vocativebābakhānacaritra bābakhānacaritre bābakhānacaritrāṇi
Accusativebābakhānacaritram bābakhānacaritre bābakhānacaritrāṇi
Instrumentalbābakhānacaritreṇa bābakhānacaritrābhyām bābakhānacaritraiḥ
Dativebābakhānacaritrāya bābakhānacaritrābhyām bābakhānacaritrebhyaḥ
Ablativebābakhānacaritrāt bābakhānacaritrābhyām bābakhānacaritrebhyaḥ
Genitivebābakhānacaritrasya bābakhānacaritrayoḥ bābakhānacaritrāṇām
Locativebābakhānacaritre bābakhānacaritrayoḥ bābakhānacaritreṣu

Compound bābakhānacaritra -

Adverb -bābakhānacaritram -bābakhānacaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria