Declension table of ?bāṣpodbhava

Deva

MasculineSingularDualPlural
Nominativebāṣpodbhavaḥ bāṣpodbhavau bāṣpodbhavāḥ
Vocativebāṣpodbhava bāṣpodbhavau bāṣpodbhavāḥ
Accusativebāṣpodbhavam bāṣpodbhavau bāṣpodbhavān
Instrumentalbāṣpodbhavena bāṣpodbhavābhyām bāṣpodbhavaiḥ bāṣpodbhavebhiḥ
Dativebāṣpodbhavāya bāṣpodbhavābhyām bāṣpodbhavebhyaḥ
Ablativebāṣpodbhavāt bāṣpodbhavābhyām bāṣpodbhavebhyaḥ
Genitivebāṣpodbhavasya bāṣpodbhavayoḥ bāṣpodbhavānām
Locativebāṣpodbhave bāṣpodbhavayoḥ bāṣpodbhaveṣu

Compound bāṣpodbhava -

Adverb -bāṣpodbhavam -bāṣpodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria