Declension table of ?bāṣpin

Deva

MasculineSingularDualPlural
Nominativebāṣpī bāṣpiṇau bāṣpiṇaḥ
Vocativebāṣpin bāṣpiṇau bāṣpiṇaḥ
Accusativebāṣpiṇam bāṣpiṇau bāṣpiṇaḥ
Instrumentalbāṣpiṇā bāṣpibhyām bāṣpibhiḥ
Dativebāṣpiṇe bāṣpibhyām bāṣpibhyaḥ
Ablativebāṣpiṇaḥ bāṣpibhyām bāṣpibhyaḥ
Genitivebāṣpiṇaḥ bāṣpiṇoḥ bāṣpiṇām
Locativebāṣpiṇi bāṣpiṇoḥ bāṣpiṣu

Compound bāṣpi -

Adverb -bāṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria