Declension table of ?bāṣpaviklababhāṣin

Deva

NeuterSingularDualPlural
Nominativebāṣpaviklababhāṣi bāṣpaviklababhāṣiṇī bāṣpaviklababhāṣīṇi
Vocativebāṣpaviklababhāṣin bāṣpaviklababhāṣi bāṣpaviklababhāṣiṇī bāṣpaviklababhāṣīṇi
Accusativebāṣpaviklababhāṣi bāṣpaviklababhāṣiṇī bāṣpaviklababhāṣīṇi
Instrumentalbāṣpaviklababhāṣiṇā bāṣpaviklababhāṣibhyām bāṣpaviklababhāṣibhiḥ
Dativebāṣpaviklababhāṣiṇe bāṣpaviklababhāṣibhyām bāṣpaviklababhāṣibhyaḥ
Ablativebāṣpaviklababhāṣiṇaḥ bāṣpaviklababhāṣibhyām bāṣpaviklababhāṣibhyaḥ
Genitivebāṣpaviklababhāṣiṇaḥ bāṣpaviklababhāṣiṇoḥ bāṣpaviklababhāṣiṇām
Locativebāṣpaviklababhāṣiṇi bāṣpaviklababhāṣiṇoḥ bāṣpaviklababhāṣiṣu

Compound bāṣpaviklababhāṣi -

Adverb -bāṣpaviklababhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria