Declension table of ?bāṣpasandigdhā

Deva

FeminineSingularDualPlural
Nominativebāṣpasandigdhā bāṣpasandigdhe bāṣpasandigdhāḥ
Vocativebāṣpasandigdhe bāṣpasandigdhe bāṣpasandigdhāḥ
Accusativebāṣpasandigdhām bāṣpasandigdhe bāṣpasandigdhāḥ
Instrumentalbāṣpasandigdhayā bāṣpasandigdhābhyām bāṣpasandigdhābhiḥ
Dativebāṣpasandigdhāyai bāṣpasandigdhābhyām bāṣpasandigdhābhyaḥ
Ablativebāṣpasandigdhāyāḥ bāṣpasandigdhābhyām bāṣpasandigdhābhyaḥ
Genitivebāṣpasandigdhāyāḥ bāṣpasandigdhayoḥ bāṣpasandigdhānām
Locativebāṣpasandigdhāyām bāṣpasandigdhayoḥ bāṣpasandigdhāsu

Adverb -bāṣpasandigdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria