Declension table of ?bāṣpapūra

Deva

MasculineSingularDualPlural
Nominativebāṣpapūraḥ bāṣpapūrau bāṣpapūrāḥ
Vocativebāṣpapūra bāṣpapūrau bāṣpapūrāḥ
Accusativebāṣpapūram bāṣpapūrau bāṣpapūrān
Instrumentalbāṣpapūreṇa bāṣpapūrābhyām bāṣpapūraiḥ bāṣpapūrebhiḥ
Dativebāṣpapūrāya bāṣpapūrābhyām bāṣpapūrebhyaḥ
Ablativebāṣpapūrāt bāṣpapūrābhyām bāṣpapūrebhyaḥ
Genitivebāṣpapūrasya bāṣpapūrayoḥ bāṣpapūrāṇām
Locativebāṣpapūre bāṣpapūrayoḥ bāṣpapūreṣu

Compound bāṣpapūra -

Adverb -bāṣpapūram -bāṣpapūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria