Declension table of ?bāṣpapihitalocanā

Deva

FeminineSingularDualPlural
Nominativebāṣpapihitalocanā bāṣpapihitalocane bāṣpapihitalocanāḥ
Vocativebāṣpapihitalocane bāṣpapihitalocane bāṣpapihitalocanāḥ
Accusativebāṣpapihitalocanām bāṣpapihitalocane bāṣpapihitalocanāḥ
Instrumentalbāṣpapihitalocanayā bāṣpapihitalocanābhyām bāṣpapihitalocanābhiḥ
Dativebāṣpapihitalocanāyai bāṣpapihitalocanābhyām bāṣpapihitalocanābhyaḥ
Ablativebāṣpapihitalocanāyāḥ bāṣpapihitalocanābhyām bāṣpapihitalocanābhyaḥ
Genitivebāṣpapihitalocanāyāḥ bāṣpapihitalocanayoḥ bāṣpapihitalocanānām
Locativebāṣpapihitalocanāyām bāṣpapihitalocanayoḥ bāṣpapihitalocanāsu

Adverb -bāṣpapihitalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria