Declension table of ?bāṣpaparyākulekṣaṇa

Deva

NeuterSingularDualPlural
Nominativebāṣpaparyākulekṣaṇam bāṣpaparyākulekṣaṇe bāṣpaparyākulekṣaṇāni
Vocativebāṣpaparyākulekṣaṇa bāṣpaparyākulekṣaṇe bāṣpaparyākulekṣaṇāni
Accusativebāṣpaparyākulekṣaṇam bāṣpaparyākulekṣaṇe bāṣpaparyākulekṣaṇāni
Instrumentalbāṣpaparyākulekṣaṇena bāṣpaparyākulekṣaṇābhyām bāṣpaparyākulekṣaṇaiḥ
Dativebāṣpaparyākulekṣaṇāya bāṣpaparyākulekṣaṇābhyām bāṣpaparyākulekṣaṇebhyaḥ
Ablativebāṣpaparyākulekṣaṇāt bāṣpaparyākulekṣaṇābhyām bāṣpaparyākulekṣaṇebhyaḥ
Genitivebāṣpaparyākulekṣaṇasya bāṣpaparyākulekṣaṇayoḥ bāṣpaparyākulekṣaṇānām
Locativebāṣpaparyākulekṣaṇe bāṣpaparyākulekṣaṇayoḥ bāṣpaparyākulekṣaṇeṣu

Compound bāṣpaparyākulekṣaṇa -

Adverb -bāṣpaparyākulekṣaṇam -bāṣpaparyākulekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria