Declension table of ?bāṣpamukhā

Deva

FeminineSingularDualPlural
Nominativebāṣpamukhā bāṣpamukhe bāṣpamukhāḥ
Vocativebāṣpamukhe bāṣpamukhe bāṣpamukhāḥ
Accusativebāṣpamukhām bāṣpamukhe bāṣpamukhāḥ
Instrumentalbāṣpamukhayā bāṣpamukhābhyām bāṣpamukhābhiḥ
Dativebāṣpamukhāyai bāṣpamukhābhyām bāṣpamukhābhyaḥ
Ablativebāṣpamukhāyāḥ bāṣpamukhābhyām bāṣpamukhābhyaḥ
Genitivebāṣpamukhāyāḥ bāṣpamukhayoḥ bāṣpamukhāṇām
Locativebāṣpamukhāyām bāṣpamukhayoḥ bāṣpamukhāsu

Adverb -bāṣpamukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria