Declension table of ?bāṣpamukha

Deva

MasculineSingularDualPlural
Nominativebāṣpamukhaḥ bāṣpamukhau bāṣpamukhāḥ
Vocativebāṣpamukha bāṣpamukhau bāṣpamukhāḥ
Accusativebāṣpamukham bāṣpamukhau bāṣpamukhān
Instrumentalbāṣpamukheṇa bāṣpamukhābhyām bāṣpamukhaiḥ
Dativebāṣpamukhāya bāṣpamukhābhyām bāṣpamukhebhyaḥ
Ablativebāṣpamukhāt bāṣpamukhābhyām bāṣpamukhebhyaḥ
Genitivebāṣpamukhasya bāṣpamukhayoḥ bāṣpamukhāṇām
Locativebāṣpamukhe bāṣpamukhayoḥ bāṣpamukheṣu

Compound bāṣpamukha -

Adverb -bāṣpamukham -bāṣpamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria