Declension table of ?bāṣpamokṣa

Deva

MasculineSingularDualPlural
Nominativebāṣpamokṣaḥ bāṣpamokṣau bāṣpamokṣāḥ
Vocativebāṣpamokṣa bāṣpamokṣau bāṣpamokṣāḥ
Accusativebāṣpamokṣam bāṣpamokṣau bāṣpamokṣān
Instrumentalbāṣpamokṣeṇa bāṣpamokṣābhyām bāṣpamokṣaiḥ bāṣpamokṣebhiḥ
Dativebāṣpamokṣāya bāṣpamokṣābhyām bāṣpamokṣebhyaḥ
Ablativebāṣpamokṣāt bāṣpamokṣābhyām bāṣpamokṣebhyaḥ
Genitivebāṣpamokṣasya bāṣpamokṣayoḥ bāṣpamokṣāṇām
Locativebāṣpamokṣe bāṣpamokṣayoḥ bāṣpamokṣeṣu

Compound bāṣpamokṣa -

Adverb -bāṣpamokṣam -bāṣpamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria