Declension table of ?bāṣpamocana

Deva

NeuterSingularDualPlural
Nominativebāṣpamocanam bāṣpamocane bāṣpamocanāni
Vocativebāṣpamocana bāṣpamocane bāṣpamocanāni
Accusativebāṣpamocanam bāṣpamocane bāṣpamocanāni
Instrumentalbāṣpamocanena bāṣpamocanābhyām bāṣpamocanaiḥ
Dativebāṣpamocanāya bāṣpamocanābhyām bāṣpamocanebhyaḥ
Ablativebāṣpamocanāt bāṣpamocanābhyām bāṣpamocanebhyaḥ
Genitivebāṣpamocanasya bāṣpamocanayoḥ bāṣpamocanānām
Locativebāṣpamocane bāṣpamocanayoḥ bāṣpamocaneṣu

Compound bāṣpamocana -

Adverb -bāṣpamocanam -bāṣpamocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria