Declension table of ?bāṣpaka

Deva

MasculineSingularDualPlural
Nominativebāṣpakaḥ bāṣpakau bāṣpakāḥ
Vocativebāṣpaka bāṣpakau bāṣpakāḥ
Accusativebāṣpakam bāṣpakau bāṣpakān
Instrumentalbāṣpakeṇa bāṣpakābhyām bāṣpakaiḥ bāṣpakebhiḥ
Dativebāṣpakāya bāṣpakābhyām bāṣpakebhyaḥ
Ablativebāṣpakāt bāṣpakābhyām bāṣpakebhyaḥ
Genitivebāṣpakasya bāṣpakayoḥ bāṣpakāṇām
Locativebāṣpake bāṣpakayoḥ bāṣpakeṣu

Compound bāṣpaka -

Adverb -bāṣpakam -bāṣpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria