Declension table of ?bāṣpahatekṣaṇā

Deva

FeminineSingularDualPlural
Nominativebāṣpahatekṣaṇā bāṣpahatekṣaṇe bāṣpahatekṣaṇāḥ
Vocativebāṣpahatekṣaṇe bāṣpahatekṣaṇe bāṣpahatekṣaṇāḥ
Accusativebāṣpahatekṣaṇām bāṣpahatekṣaṇe bāṣpahatekṣaṇāḥ
Instrumentalbāṣpahatekṣaṇayā bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇābhiḥ
Dativebāṣpahatekṣaṇāyai bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇābhyaḥ
Ablativebāṣpahatekṣaṇāyāḥ bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇābhyaḥ
Genitivebāṣpahatekṣaṇāyāḥ bāṣpahatekṣaṇayoḥ bāṣpahatekṣaṇānām
Locativebāṣpahatekṣaṇāyām bāṣpahatekṣaṇayoḥ bāṣpahatekṣaṇāsu

Adverb -bāṣpahatekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria