Declension table of ?bāṣpahatekṣaṇa

Deva

NeuterSingularDualPlural
Nominativebāṣpahatekṣaṇam bāṣpahatekṣaṇe bāṣpahatekṣaṇāni
Vocativebāṣpahatekṣaṇa bāṣpahatekṣaṇe bāṣpahatekṣaṇāni
Accusativebāṣpahatekṣaṇam bāṣpahatekṣaṇe bāṣpahatekṣaṇāni
Instrumentalbāṣpahatekṣaṇena bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇaiḥ
Dativebāṣpahatekṣaṇāya bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇebhyaḥ
Ablativebāṣpahatekṣaṇāt bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇebhyaḥ
Genitivebāṣpahatekṣaṇasya bāṣpahatekṣaṇayoḥ bāṣpahatekṣaṇānām
Locativebāṣpahatekṣaṇe bāṣpahatekṣaṇayoḥ bāṣpahatekṣaṇeṣu

Compound bāṣpahatekṣaṇa -

Adverb -bāṣpahatekṣaṇam -bāṣpahatekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria