Declension table of ?bāṣpagrathita

Deva

NeuterSingularDualPlural
Nominativebāṣpagrathitam bāṣpagrathite bāṣpagrathitāni
Vocativebāṣpagrathita bāṣpagrathite bāṣpagrathitāni
Accusativebāṣpagrathitam bāṣpagrathite bāṣpagrathitāni
Instrumentalbāṣpagrathitena bāṣpagrathitābhyām bāṣpagrathitaiḥ
Dativebāṣpagrathitāya bāṣpagrathitābhyām bāṣpagrathitebhyaḥ
Ablativebāṣpagrathitāt bāṣpagrathitābhyām bāṣpagrathitebhyaḥ
Genitivebāṣpagrathitasya bāṣpagrathitayoḥ bāṣpagrathitānām
Locativebāṣpagrathite bāṣpagrathitayoḥ bāṣpagrathiteṣu

Compound bāṣpagrathita -

Adverb -bāṣpagrathitam -bāṣpagrathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria