Declension table of ?bāṣpāvilekṣaṇa

Deva

NeuterSingularDualPlural
Nominativebāṣpāvilekṣaṇam bāṣpāvilekṣaṇe bāṣpāvilekṣaṇāni
Vocativebāṣpāvilekṣaṇa bāṣpāvilekṣaṇe bāṣpāvilekṣaṇāni
Accusativebāṣpāvilekṣaṇam bāṣpāvilekṣaṇe bāṣpāvilekṣaṇāni
Instrumentalbāṣpāvilekṣaṇena bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇaiḥ
Dativebāṣpāvilekṣaṇāya bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇebhyaḥ
Ablativebāṣpāvilekṣaṇāt bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇebhyaḥ
Genitivebāṣpāvilekṣaṇasya bāṣpāvilekṣaṇayoḥ bāṣpāvilekṣaṇānām
Locativebāṣpāvilekṣaṇe bāṣpāvilekṣaṇayoḥ bāṣpāvilekṣaṇeṣu

Compound bāṣpāvilekṣaṇa -

Adverb -bāṣpāvilekṣaṇam -bāṣpāvilekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria