Declension table of ?bāṣpāvilekṣaṇa

Deva

MasculineSingularDualPlural
Nominativebāṣpāvilekṣaṇaḥ bāṣpāvilekṣaṇau bāṣpāvilekṣaṇāḥ
Vocativebāṣpāvilekṣaṇa bāṣpāvilekṣaṇau bāṣpāvilekṣaṇāḥ
Accusativebāṣpāvilekṣaṇam bāṣpāvilekṣaṇau bāṣpāvilekṣaṇān
Instrumentalbāṣpāvilekṣaṇena bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇaiḥ bāṣpāvilekṣaṇebhiḥ
Dativebāṣpāvilekṣaṇāya bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇebhyaḥ
Ablativebāṣpāvilekṣaṇāt bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇebhyaḥ
Genitivebāṣpāvilekṣaṇasya bāṣpāvilekṣaṇayoḥ bāṣpāvilekṣaṇānām
Locativebāṣpāvilekṣaṇe bāṣpāvilekṣaṇayoḥ bāṣpāvilekṣaṇeṣu

Compound bāṣpāvilekṣaṇa -

Adverb -bāṣpāvilekṣaṇam -bāṣpāvilekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria