Declension table of ?bāṣpāvilekṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāṣpāvilekṣaṇaḥ | bāṣpāvilekṣaṇau | bāṣpāvilekṣaṇāḥ |
Vocative | bāṣpāvilekṣaṇa | bāṣpāvilekṣaṇau | bāṣpāvilekṣaṇāḥ |
Accusative | bāṣpāvilekṣaṇam | bāṣpāvilekṣaṇau | bāṣpāvilekṣaṇān |
Instrumental | bāṣpāvilekṣaṇena | bāṣpāvilekṣaṇābhyām | bāṣpāvilekṣaṇaiḥ |
Dative | bāṣpāvilekṣaṇāya | bāṣpāvilekṣaṇābhyām | bāṣpāvilekṣaṇebhyaḥ |
Ablative | bāṣpāvilekṣaṇāt | bāṣpāvilekṣaṇābhyām | bāṣpāvilekṣaṇebhyaḥ |
Genitive | bāṣpāvilekṣaṇasya | bāṣpāvilekṣaṇayoḥ | bāṣpāvilekṣaṇānām |
Locative | bāṣpāvilekṣaṇe | bāṣpāvilekṣaṇayoḥ | bāṣpāvilekṣaṇeṣu |