Declension table of ?bāṣpāplutā

Deva

FeminineSingularDualPlural
Nominativebāṣpāplutā bāṣpāplute bāṣpāplutāḥ
Vocativebāṣpāplute bāṣpāplute bāṣpāplutāḥ
Accusativebāṣpāplutām bāṣpāplute bāṣpāplutāḥ
Instrumentalbāṣpāplutayā bāṣpāplutābhyām bāṣpāplutābhiḥ
Dativebāṣpāplutāyai bāṣpāplutābhyām bāṣpāplutābhyaḥ
Ablativebāṣpāplutāyāḥ bāṣpāplutābhyām bāṣpāplutābhyaḥ
Genitivebāṣpāplutāyāḥ bāṣpāplutayoḥ bāṣpāplutānām
Locativebāṣpāplutāyām bāṣpāplutayoḥ bāṣpāplutāsu

Adverb -bāṣpāplutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria