Declension table of ?bāṣpāmbuśīkara

Deva

MasculineSingularDualPlural
Nominativebāṣpāmbuśīkaraḥ bāṣpāmbuśīkarau bāṣpāmbuśīkarāḥ
Vocativebāṣpāmbuśīkara bāṣpāmbuśīkarau bāṣpāmbuśīkarāḥ
Accusativebāṣpāmbuśīkaram bāṣpāmbuśīkarau bāṣpāmbuśīkarān
Instrumentalbāṣpāmbuśīkareṇa bāṣpāmbuśīkarābhyām bāṣpāmbuśīkaraiḥ bāṣpāmbuśīkarebhiḥ
Dativebāṣpāmbuśīkarāya bāṣpāmbuśīkarābhyām bāṣpāmbuśīkarebhyaḥ
Ablativebāṣpāmbuśīkarāt bāṣpāmbuśīkarābhyām bāṣpāmbuśīkarebhyaḥ
Genitivebāṣpāmbuśīkarasya bāṣpāmbuśīkarayoḥ bāṣpāmbuśīkarāṇām
Locativebāṣpāmbuśīkare bāṣpāmbuśīkarayoḥ bāṣpāmbuśīkareṣu

Compound bāṣpāmbuśīkara -

Adverb -bāṣpāmbuśīkaram -bāṣpāmbuśīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria