Declension table of ?bāṣpāmbu

Deva

NeuterSingularDualPlural
Nominativebāṣpāmbu bāṣpāmbuṇī bāṣpāmbūṇi
Vocativebāṣpāmbu bāṣpāmbuṇī bāṣpāmbūṇi
Accusativebāṣpāmbu bāṣpāmbuṇī bāṣpāmbūṇi
Instrumentalbāṣpāmbuṇā bāṣpāmbubhyām bāṣpāmbubhiḥ
Dativebāṣpāmbuṇe bāṣpāmbubhyām bāṣpāmbubhyaḥ
Ablativebāṣpāmbuṇaḥ bāṣpāmbubhyām bāṣpāmbubhyaḥ
Genitivebāṣpāmbuṇaḥ bāṣpāmbuṇoḥ bāṣpāmbūṇām
Locativebāṣpāmbuṇi bāṣpāmbuṇoḥ bāṣpāmbuṣu

Compound bāṣpāmbu -

Adverb -bāṣpāmbu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria