Declension table of ?bāṣkali

Deva

MasculineSingularDualPlural
Nominativebāṣkaliḥ bāṣkalī bāṣkalayaḥ
Vocativebāṣkale bāṣkalī bāṣkalayaḥ
Accusativebāṣkalim bāṣkalī bāṣkalīn
Instrumentalbāṣkalinā bāṣkalibhyām bāṣkalibhiḥ
Dativebāṣkalaye bāṣkalibhyām bāṣkalibhyaḥ
Ablativebāṣkaleḥ bāṣkalibhyām bāṣkalibhyaḥ
Genitivebāṣkaleḥ bāṣkalyoḥ bāṣkalīnām
Locativebāṣkalau bāṣkalyoḥ bāṣkaliṣu

Compound bāṣkali -

Adverb -bāṣkali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria