Declension table of ?bāṣkalaka

Deva

MasculineSingularDualPlural
Nominativebāṣkalakaḥ bāṣkalakau bāṣkalakāḥ
Vocativebāṣkalaka bāṣkalakau bāṣkalakāḥ
Accusativebāṣkalakam bāṣkalakau bāṣkalakān
Instrumentalbāṣkalakena bāṣkalakābhyām bāṣkalakaiḥ bāṣkalakebhiḥ
Dativebāṣkalakāya bāṣkalakābhyām bāṣkalakebhyaḥ
Ablativebāṣkalakāt bāṣkalakābhyām bāṣkalakebhyaḥ
Genitivebāṣkalakasya bāṣkalakayoḥ bāṣkalakānām
Locativebāṣkalake bāṣkalakayoḥ bāṣkalakeṣu

Compound bāṣkalaka -

Adverb -bāṣkalakam -bāṣkalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria