Declension table of ?bāṇavat

Deva

MasculineSingularDualPlural
Nominativebāṇavān bāṇavantau bāṇavantaḥ
Vocativebāṇavan bāṇavantau bāṇavantaḥ
Accusativebāṇavantam bāṇavantau bāṇavataḥ
Instrumentalbāṇavatā bāṇavadbhyām bāṇavadbhiḥ
Dativebāṇavate bāṇavadbhyām bāṇavadbhyaḥ
Ablativebāṇavataḥ bāṇavadbhyām bāṇavadbhyaḥ
Genitivebāṇavataḥ bāṇavatoḥ bāṇavatām
Locativebāṇavati bāṇavatoḥ bāṇavatsu

Compound bāṇavat -

Adverb -bāṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria