Declension table of ?bāṇavarṣaṇa

Deva

NeuterSingularDualPlural
Nominativebāṇavarṣaṇam bāṇavarṣaṇe bāṇavarṣaṇāni
Vocativebāṇavarṣaṇa bāṇavarṣaṇe bāṇavarṣaṇāni
Accusativebāṇavarṣaṇam bāṇavarṣaṇe bāṇavarṣaṇāni
Instrumentalbāṇavarṣaṇena bāṇavarṣaṇābhyām bāṇavarṣaṇaiḥ
Dativebāṇavarṣaṇāya bāṇavarṣaṇābhyām bāṇavarṣaṇebhyaḥ
Ablativebāṇavarṣaṇāt bāṇavarṣaṇābhyām bāṇavarṣaṇebhyaḥ
Genitivebāṇavarṣaṇasya bāṇavarṣaṇayoḥ bāṇavarṣaṇānām
Locativebāṇavarṣaṇe bāṇavarṣaṇayoḥ bāṇavarṣaṇeṣu

Compound bāṇavarṣaṇa -

Adverb -bāṇavarṣaṇam -bāṇavarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria