Declension table of ?bāṇavṛṣṭi

Deva

FeminineSingularDualPlural
Nominativebāṇavṛṣṭiḥ bāṇavṛṣṭī bāṇavṛṣṭayaḥ
Vocativebāṇavṛṣṭe bāṇavṛṣṭī bāṇavṛṣṭayaḥ
Accusativebāṇavṛṣṭim bāṇavṛṣṭī bāṇavṛṣṭīḥ
Instrumentalbāṇavṛṣṭyā bāṇavṛṣṭibhyām bāṇavṛṣṭibhiḥ
Dativebāṇavṛṣṭyai bāṇavṛṣṭaye bāṇavṛṣṭibhyām bāṇavṛṣṭibhyaḥ
Ablativebāṇavṛṣṭyāḥ bāṇavṛṣṭeḥ bāṇavṛṣṭibhyām bāṇavṛṣṭibhyaḥ
Genitivebāṇavṛṣṭyāḥ bāṇavṛṣṭeḥ bāṇavṛṣṭyoḥ bāṇavṛṣṭīnām
Locativebāṇavṛṣṭyām bāṇavṛṣṭau bāṇavṛṣṭyoḥ bāṇavṛṣṭiṣu

Compound bāṇavṛṣṭi -

Adverb -bāṇavṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria