Declension table of ?bāṇatūṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bāṇatūṇaḥ | bāṇatūṇau | bāṇatūṇāḥ |
Vocative | bāṇatūṇa | bāṇatūṇau | bāṇatūṇāḥ |
Accusative | bāṇatūṇam | bāṇatūṇau | bāṇatūṇān |
Instrumental | bāṇatūṇena | bāṇatūṇābhyām | bāṇatūṇaiḥ |
Dative | bāṇatūṇāya | bāṇatūṇābhyām | bāṇatūṇebhyaḥ |
Ablative | bāṇatūṇāt | bāṇatūṇābhyām | bāṇatūṇebhyaḥ |
Genitive | bāṇatūṇasya | bāṇatūṇayoḥ | bāṇatūṇānām |
Locative | bāṇatūṇe | bāṇatūṇayoḥ | bāṇatūṇeṣu |