Declension table of ?bāṇasutā

Deva

FeminineSingularDualPlural
Nominativebāṇasutā bāṇasute bāṇasutāḥ
Vocativebāṇasute bāṇasute bāṇasutāḥ
Accusativebāṇasutām bāṇasute bāṇasutāḥ
Instrumentalbāṇasutayā bāṇasutābhyām bāṇasutābhiḥ
Dativebāṇasutāyai bāṇasutābhyām bāṇasutābhyaḥ
Ablativebāṇasutāyāḥ bāṇasutābhyām bāṇasutābhyaḥ
Genitivebāṇasutāyāḥ bāṇasutayoḥ bāṇasutānām
Locativebāṇasutāyām bāṇasutayoḥ bāṇasutāsu

Adverb -bāṇasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria