Declension table of ?bāṇasandhāna

Deva

NeuterSingularDualPlural
Nominativebāṇasandhānam bāṇasandhāne bāṇasandhānāni
Vocativebāṇasandhāna bāṇasandhāne bāṇasandhānāni
Accusativebāṇasandhānam bāṇasandhāne bāṇasandhānāni
Instrumentalbāṇasandhānena bāṇasandhānābhyām bāṇasandhānaiḥ
Dativebāṇasandhānāya bāṇasandhānābhyām bāṇasandhānebhyaḥ
Ablativebāṇasandhānāt bāṇasandhānābhyām bāṇasandhānebhyaḥ
Genitivebāṇasandhānasya bāṇasandhānayoḥ bāṇasandhānānām
Locativebāṇasandhāne bāṇasandhānayoḥ bāṇasandhāneṣu

Compound bāṇasandhāna -

Adverb -bāṇasandhānam -bāṇasandhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria