Declension table of ?bāṇapura

Deva

NeuterSingularDualPlural
Nominativebāṇapuram bāṇapure bāṇapurāṇi
Vocativebāṇapura bāṇapure bāṇapurāṇi
Accusativebāṇapuram bāṇapure bāṇapurāṇi
Instrumentalbāṇapureṇa bāṇapurābhyām bāṇapuraiḥ
Dativebāṇapurāya bāṇapurābhyām bāṇapurebhyaḥ
Ablativebāṇapurāt bāṇapurābhyām bāṇapurebhyaḥ
Genitivebāṇapurasya bāṇapurayoḥ bāṇapurāṇām
Locativebāṇapure bāṇapurayoḥ bāṇapureṣu

Compound bāṇapura -

Adverb -bāṇapuram -bāṇapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria