Declension table of ?bāṇapathavartin

Deva

MasculineSingularDualPlural
Nominativebāṇapathavartī bāṇapathavartinau bāṇapathavartinaḥ
Vocativebāṇapathavartin bāṇapathavartinau bāṇapathavartinaḥ
Accusativebāṇapathavartinam bāṇapathavartinau bāṇapathavartinaḥ
Instrumentalbāṇapathavartinā bāṇapathavartibhyām bāṇapathavartibhiḥ
Dativebāṇapathavartine bāṇapathavartibhyām bāṇapathavartibhyaḥ
Ablativebāṇapathavartinaḥ bāṇapathavartibhyām bāṇapathavartibhyaḥ
Genitivebāṇapathavartinaḥ bāṇapathavartinoḥ bāṇapathavartinām
Locativebāṇapathavartini bāṇapathavartinoḥ bāṇapathavartiṣu

Compound bāṇapathavarti -

Adverb -bāṇapathavarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria